Kṣaṇabhaṅgasidviḥ vyatirekātmikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

क्षणभङ्गसिद्विः व्यतिरेकात्मिका

kṣaṇabhaṅgasidviḥ vyatirekātmikā|



vyatirekātmikā vyāptirākṣiptānvayarūpiṇī|

baidhamyaivati dṛṣṭānte sattve hetorihocyate||



yatsattat kṣaṇikaṃ yathā ghaṭaḥ santaścāmīvivādāspadībhūtāḥ padārthā iti svabhāvo hetuḥ| na tāvadasyāsidviḥ sambhavati| yathāyogaṃ pratyakṣānumāṇapramāṇapratīte dharmmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt| na ca virudvānaikāntikate| vyāpakānupalambhātmanā viparyyayabādhakapramāṇena vyāpteḥ prasādhanāt| byāpakañcārthakriyākāritvasya kramākramikāryyaviṣayatvameva| na punaḥ kāraṇagatau kāryyagatau vā kramākramāvasya vyāpakau| kṛtvā karaṇalakṣaṇasya kramasya kṣaṇike'sambhavāt| kāryyagatābhyāṃ kramākramābhyāṃ kāraṇaśaktervyāptayogāt| tasmāt kāraṇagatayā kramākramikāryyaviṣayatayā vyāpyamānā kāraṇaśaktiḥ kramākramavyāptetyucyate| viṣayeṇa viṣayinirddeśāt| vyavahāralāghavārthaṃ| tataśca yadyapi sarvvatra kramākramau sattvasya vyāpakāvityādyucyate| tathāpi kramākramikāryyaviṣayatvameva vyāpakaṃ bodvavyaṃ| nanu yadaikameva kāryyamaṅkurādikamutpadyate, tadā kathaṃ kāryyagatakramākramavyavastheti cet|



ucyate| yadyapyekameva kāryyaṃ bhinnakālakāryyamapekṣyakramastadabhāvāccākrama statkāritvameva kramākramakāritvaṃ| tathāpyapekṣaṇīyaviṣayabhedāt kramākramayorasāṅkaryyameva| pitṛputratvavat| kaḥ punarasau vyāptiprasādhako vyāpakānupalambha iti cet| ucyate| yasya kramākramikāryyaviṣayatvannāsti, na tat śaktaṃ, yathā śaśaviṣāṇaṃ| nāsti ca nityābhimatasya bhāvasya kramākramikāryyaviṣayatvamiti vyāpakānupalambhaḥ| na tāvadayamasidvo vaktavyaḥ| nityasya dharmmiṇaḥ kramākramikāryyaviṣayatvena vyāpakena saha virodhasadbhāvāt, tathā hi pūrvvāparakālayorekatve nityatvaṃ kṣaṇadvayepi bhede kramākramitvaṃ| tataśca nityatvaṃ kramākramitvañcetyabhinnatvaṃ bhinnatvañcetyuktaṃ bhavati| etayośca parasparaparihārasthitilakṣaṇatayā virodhaḥ| tat kathaṃ nitye kramākramasambhavaḥ| nāpi virudvaḥ sapakṣe bhāvāt| nacānaikāntikaḥ| kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt| tathā hi na tāvat kramākramābhyāmanyaḥ prakārosti, yenārthakriyāsambhāvanāyāṃ kāramākramābhyāmarthakriyāvyāptirna syāt| tasmādarthakriyāmātrānubadvatayā tayoranyataraprakārasya| ubhayorabhāve cābhāvādarthakriyāmātrasyeti tābhyāṃ tasya vyāptisidviḥ| pakṣīkṛte ca tayorabhāvenārthakriyāśaktyabhāvasidvau kathamanekāntaḥ| na hi byāpyavyāpakayorvyāpyavyāpakabhāvasidvimudvūyabyāpyābhāvena vyāpakābhāvasya vyāptisidvau, upāyāntaramastīti niravadyo vyāpakānupalambhaḥ| sattvasya kṣaṇikatvena vyāptiṃ sādhayatyeva| nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyaprativandhasidviḥ, asyāpyanekadoṣaduṣṭatvāt| tathāhi na tāvadayaṃ prasaṅgo hetuḥ sādhyadharmmiṇi pramāṇasidvatvāt, parābhyupagamasidvatvābhāvāt, viparyyayaparyyavasānābhāvācca| atha svatantraḥ, tadāśrayāsidvaḥ| akṣaṇikasyāśrayasyāsambhavādapratītatvādvā| pratīti rhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt| prathamapakṣadvaye sākṣātpāramparyyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ| vyāpakānupalambhaśca svarūpāsidvaḥ syāt| arthakriyākāritve kramākramayoranyatarasyāvaśyambhāvāt| antimapakṣe tu na kaścidveturanāśrayaḥ syāt vikalpamātrasidvasya dharmmiṇaḥ sarvvatra sulabhatvāt| api ca tat kalpanājñānaṃ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṃskārajaṃ vā, sandigdhavastukaṃ vā, avastukaṃ vā| tatrādyapakṣadvaye 'kṣaṇikasya sattaivābyāhatā kathaṃ vādhakāvatāraḥ| tṛtīye tu na sarvvadā 'kṣaṇikasattāniṣedhaḥ| tadarpitasaṃskārābhāve tat smaraṇāyogāt| caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ| pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati| akṣaṇikātmanaḥ sarvvadaiva tvanmate 'pratyakṣatvāt| na cānumānatastadabhāvaḥ pratibadvaliṅgānupalambhādityāśrayāsidvistāvadudvatā| evaṃ dṛṣṭāntopi pratihantavyaḥ||



svarūpāsidvopyayaṃ hetuḥ sthirasyāpi kramākramisahakāryyapekṣayā kramākramābhyāmarthakriyopapatteḥ| nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ| tathāhi kramisahakāryyapekṣayā kramikāryyakāritvantāvadavirudvaṃ|



tathāca śaṅkarasya saṃkṣipto'yamabhiprāyaḥ| sahakārisākalyaṃ hi sāmarthyaṃ| tadvaikalyañcāsāmarthyaṃ| na ca tayorāvirbhāvatirobhāvābhyāntadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt| tatkathaṃ sahakāriṇo'napekṣyakāryyakaraṇaprasaṅga iti|



trilocanasyāpyayaṃ saṃkṣiptārthaḥ| kāryyameva hi sahakāriṇamapekṣate| na kāryyotpattihetuḥ| yasmāddvividhaṃ sāmarthyannijamāgantukañca sahakāryyantaraṃ| tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryyanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti||



nyāyabhūṣaṇo'pi lapati| prathamakāryyotpādanakāle hyuttarakāryyotpādanasvabhāvaḥ| ataḥ prathamakāla evāśe ṣāṇi kāryyāṇi kuryyāditi cet| tadidaṃ mātā me vandhyetyādivat svavacanavirodhādayuktaṃ| yohyuttarakāryyajananasvabhāvaḥ sa kathamādau tatkāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ| nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti||



vācaspatirapi paṭhati| nanvayamakṣaṇikaḥ svarūpeṇa kāryyañjanayati| taccāsya svarūpaṃ tṛtīyādiṣviva kṣaṇeṣu dvitīye'pi kṣaṇe saditi tadāpi janayet| akurvvan vā tṛtīyādiṣvapi na kurvvīta| tasya tādavasthyāt| atādavasthye vā tadevāsya kṣaṇikatvaṃ|



atrocyate| satyaṃ svarūpeṇa kāryyañjanayati na tu tenaiva| sahakārisahitādeva tataḥ kāryyotpattidarśanāt| tasmāt vyāptivatkāryyakāraṇabhāvo'pyekatrānyayogavyavacchedenāmyatrāyogavyavacchedenāvabodvavyaḥ| tathaiva lokikaparīkṣakāṇāṃ sampratipatteriti na kramikāryyakāritvapakṣoktadoṣāvasaraḥ||



nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ| ye hi kāryyamutpāditavanto dravyaviśeṣāsteṣāṃ vyāpārasya niyatakāryyotpādanasamarthasya niṣpādite kāryye 'nuvarttamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate| tatkathaṃ niṣpāditaṃ niṣpādayiṣyati| na hi daṇḍādayaḥ svabhāvenaiva karttāro yenāmī niṣpatterārabhya kāryyaṃ vidadyuḥ| kintarhi vyāpārāveśinaḥ| na ceyatā svarūpeṇa na karttāraḥ svarūpakārakatvanirvvāhaparatayā vyāpārasamāveśāditi||



kiñca kramākramābhāvaśca bhaviṣyati na ca satvābhāva iti sandigdhavyatirekopyayaṃ vyāpakānupalambhaḥ| na hi kramākramābhyāmanyaprakārasyābhāvaḥ sidvaḥ| viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt| kiñca prakārāntarasya dṛśyatvenātyantaniṣedhaḥ| adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisidviḥ| ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ| kiñca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati nāpyanumānataḥ, tatpratibadvaliṅgābhāvāditi| api ca kramākramābhyāmarthakriyākāritvaṃ vyāptamityatisubhāṣitaṃ|

yadi krameṇa vyāptaṃ kathamakrameṇa| athākrameṇa na tarhi krameṇa; kramākramābhyāṃ vyāptamiti tu brūvata vyāpterevābhāvaḥ pradarśito bhavati| nahi bhavati| agnirdhūmabhāvābhāvābhyāṃ vyāpta iti| ato vyāpteranaikāntikatvam| api ca kimidaṃ vādhakamakṣaṇikānāmasattāṃ sādha yati, utasvit, akṣaṇikāt sattvasya vyatirekaṃ, atha sattvakṣaṇikatvayoḥ prativandhaṃ| na pūrvvo vikalpaḥ| uktakrameṇa hetorāśrayāsidvatvāt| na ca dvitīyaḥ| yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ| sā ca yadi pratyakṣeṇa pratīyate tadā tadvetuḥ syāditi sattvamanaikāntikaṃ| vyāpakānupalambhaḥ svarūpāsidvaḥ| atha sā vikalpyate| tadā pūrvvoktakrameṇa pañcadhā vikalpya vikalpyo dūṣaṇīyaḥ| ata eva na tṛtiyo 'pi vikalpaḥ| vyatirekāsidvau sambandhāsidveḥ| kiñca na bhūtalavadatrākṣaṇiko dharmmī dṛśyate| na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṃ śakya iti| kiñcāsyābhāvadharmmatve| āśrayā sidvatvamitaretarāśrayatvañca| bhāvadharmmatve virudvatvañca| ubhayadharmmatve cānaikāntikatvamiti na trayīndoṣajātimatipatati||



yatpunaruktamakṣaṇikatve karmayaugapadyābhyāmarthakriyāvirodhāditi| tatra virodhasidvimanusaratā virodhyapi pratipattabyaḥ| tatpratītināntarīyakatvāt virodhasidveḥ| yathā tuhinadahanayoḥ sāpekṣadhruvabhāvayośca pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt ajanakasyāprameyatvāt| saṃvṛttisidvenākṣaṇikatvena virodhasidviriti cet| saṃvṛtisidvamapi vāstavaṃ kālpanikaṃ vā syāt| yadi vāstavaṃ kathantasyāsattvaṃ kathañcārthakriyāvirodhaḥ| arthakriyāṃ kurvvadvi vāstavamucyate|



atha kālpanikaṃ| tatra kiṃ virodho vāstavaḥ kālpaniko vā| na tāvadvāstavaḥ kalpitavirodhivirodhatvāt| bandhyāputravirodhavat| atha virodho'pi kālpanikaḥ| na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti| ayameva codyaprabandho'smad gurubhiḥ saṃgṛhītaḥ||



nityannāsti na vā pratītiviṣayastenāśrayāsiddhatā| hetoḥ svānubhavasya cākṣatirataḥ kṣiptaḥ sapakṣo'pi ca| śūnyaśca dvitīyena sidhyati na cāsattāpi sattā yathā no nityena virodhasidvirasatā śakyā kramāderapīti||



atrocyate| iha vastunyapi dharmmidharmmavyavahāro dṛṣṭoyathā gavi gotvaṃ, paṭe śuklatvaṃ turage gamanamityādi| avastunyapi dharmmidharmmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vakratvābhāvo gagaṇāravinde gandhābhāva ityādi| tatrāvastuni dharmmittvannāstīti kimbastudharmmeṇa dharmmitvannāsti| āhosvidavastudharmmeṇāpi| prathamapakṣe sidvasādhanaṃ dvitīyapakṣe tu svavacanavirodhaḥ| yadāhu rguravaḥ|



dharmmasya kasyacida vastuni mānasidvā

bādhāvidhivyavahṛtiḥ kimihāsti no vā|

kvāpyasti cet kathamiyanti na dūṣaṇāni

nāstyeva cet svavacanapratirodhasidviḥ||



avastuno dharmmitvasvīkārapūrvvakatvasya vyāpakasyābhāve āśrayāsidvidūṣaṇasyānupanyāsaprasaṅgaityarthaḥ| yenaiva hi vacanenāvastuno dharmmitvābhāvena dharmmeṇa dharmmatvamabhyupagataṃ| parastu pratiṣidhyata iti vyaktamdimīśvaraceṣṭitaṃ| tathāhyavastuno dharmmitvannāstīti vacanena dharmmitvābhāvaḥ kimavastu vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ|



prathamapakṣe'vastuno na dharmmitvaniṣedhaḥ| dharmmitvābhāvasya dharmmasya tatraiva vidhānāt| dvitīye'vastuni kimāyātaṃ| anyatra dharmmitvābhāvavidhānāt| tṛtīyastu pakṣo vyartha eva nirāśrayatvāt iti kathamavastuno dharmmitvaniṣedhaḥ| tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvvakatvena vyāptaḥ| vācakaśabdopanyāso vā vācyasvīkārapūrvvakatvena vyāptaḥ| tathā'vastuno dharmmitvaṃ nāstīti vacanopanyāso'vastuno dharmmitvasvīkārapūrvvatvena vyāptaḥ| anyathā tadvacanopanyāsasya vyarthatvāt| tadyadi vacanopanyāso vyāpyadharmmaḥ| tadā'vastuno dharmmitvasvīkāropi vyāpakadharmmo durbbāraḥ| atha na vyāpakadharmmaḥ| tadā vyāpyasyāpi vacanopanyāsasyāsambhava iti mūkataivātra balādāyāteti kathaṃ na svavacanavirodhasidviḥ| nahyabrūvan parambodhayitumīśaḥ| bruvan vā doṣamimaṃ pariharttumiti mahati saṅkaṭe praveśaḥ| avastuprastāve sahṛdayāṇāṃ mūkataiva yujyata iti cet| aho mahadvaidagdhyaṃ| avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsarttumicchati| nacāvastuprastāvo rājadaṇḍena vinā caraṇamarddanādināniṣṭimātreṇa vā pratiṣedvuṃ śakyate| tataścātrāpi kramākramābhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastyātmano vā kṣaṇikasya dharmmitvaṃ kena pratihanyate| trividho hi dharmmo dṛṣṭaḥ kaścidvastuniyato nīlādiḥ| kaścidavastuniyato yathā sarvvopākhyāvirahaḥ| kaścidubhayasādhāraṇo yathānupalabdhimātraṃ| tatra vastudharmmeṇāvastuno dharmmitvaniṣedha iti yuktaṃ| natvavastudharmmeṇa| vastvavastudharmmeṇa vā| svavacanasyānuyanyāsaprasaṅgādityarkṣāṇakasyābhāve sandehe vā'vastudharmmeṇa dharmmitvamavyāhatamiti nāyamāśrayāsidvo vyāpakānupalambhaḥ||



akṣaṇikāpratītā vayamā śrayāsidvoheturiti tu yuktamuktaṃ| tadapratītau tadvyavahārāyogāt| kevalamasau vyavahārāṅgabhūtā pratīti rvastvavastunorekarūpā na bhavati| sākṣātpāramparyyeṇa vastusāmarthyabhāvinī hi vastupratītiḥ| yathā pratyakṣamanumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ| avastunastu sāmarthyābhāvāt vikalpamātrameva pratītiḥ| vastuno hi vastubalabhāvinī pratīti ryathāsākṣātpratyakṣaṃ paramparayā tatpṛṣṭhabhāvī vikalpo'numānañca| avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt| tasmādvikalpamātramevāvastunaḥ pratītiḥ| nahyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkarttavyo'pi tu vyavaharttavyaḥ| sa ca vyavahāro vikalpādapi sidhyatyeva| anyathā sarbbajanaprasidvo'vastuvyavahāro na syāt| iṣyate ca tadvarmitvapratiṣedhānuvandhādityakārakenāpi vikalpamātrasidvo'kṣaṇikaḥ svīkarttavya iti nāyamapratītatvādapyāśrayāsidvoheturvaktavyaḥ| tataścākṣaṇikasya vikalpamātrasidvatve yaduktaṃ na kaścidveturanāśrayaḥ syadvikalpamātrasidvasya dharmmiṇaḥ sarvvatra sulabhatvāditi tatasaṅgataṃ| vikalpamātrasidvasya dharmmiṇaḥ sarvvatra sambhave'pi vastudharmmeṇa dharmmitvāyogāt| vastudharmmahetutvāpekṣayā āśrayāsidvasyāpi hetoḥ sambhavāt| yathā ātmano vibhutvasādhanārthamupanyastaṃ sarvvatropalabhyamānaguṇatvāditi sādhanaṃ| vikalpaścāyaṃ hetūpanyāsāt| pūrvvaṃ sandigdhavastukaḥ, samarthite tu hetāvavastuka iti brūmaḥ| na cātra sandigdhāśrayatvaṃ nāma hetudoṣaḥ| āstāntāvat| sandigdhasyāvastunopi vikalpamātrasidvasyāvastudharmmāpekṣayā dharmmitvaprasādhanāt| vastudharmmahetutvāpekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt| yatheha nikuñje mayūraḥ kekāyitāditi| avastukavikalpaviṣayasyāsattvantu vyāpakānupalambhādeva prasādhitaṃ| evaṃ dṛṣṭāntasyāpi vyomāderdvarmmitvaṃ vikalpamātreṇa pratītiścāvagantavyā| tadevamavastudharmmāpekṣayā'vastunodharmmitvasya vikalpamātreṇa pratīteścāpanhotumaśakyatvānnāyamāśrayāsidvo hetuḥ| na dṛṣṭāntakṣatiḥ||



na caiṣa svarūpāsidvaḥ| akṣaṇike dharmmiṇi kramākramayo rvyāpakayorayogāt| tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā prathamakṣaṇabhāvikāryyavat dvitīyādikṣaṇabhāvyapi kāryyaṃ kuryyāt| samarthasya kṣepāyogāt| atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti| tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt| na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti| sahakārisahitādeva tataḥ kāryyotpattidarśanāt iti cet| yadā tāvadamī mīlitāḥ santaḥ kāryyaṃ kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu ko ni ṣedvā| militaireva tu tatkāryyaṅkarttavyamiti kuto labhyate| pūrvvāparakālayorekasvabhāvatvāt bhāvasya| sarvvadā jananājananayoranyataraniyamaprasaṅgasya durvvāratvāt| tasmāt sāmagrījanikā naikaṃ janakamiti sthiravādināmmanorājyasyāpyaviṣayaḥ|



kiṃ kurmmo dṛśyate tāvadevamiti cet| dṛśyatāṃ kintu pūrvvasthitādeva paścāt sāmagrīmadhyapraviṣṭādbhāvāt kāryyotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat| tatra prāgapi sambhave sarvvadaiva kāryyotpatte rnavā kadācidapīti virodhamasamādhāya tata eva kāryyotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati|



na ca pratyabhijñānādevaikatvasidviḥ| tat pauruṣasya lūna punarjjātakeśakuśakadalīstambādau nirddalanāt| vistareṇa ca pratyabhijñānadūṣaṇamasmābhiḥ sthirasidvidūṣaṇe pratipāditamiti tata evāvadhāryyaṃ|



nanu kāryyameva sahakāriṇamapekṣate| na tu kāryyotpattihetuḥ| yasmāddvividhaṃ sāmarthyaṃ nijamāgantukañcasahakāryyantaraṃ| tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavatkāryyanānātvamiti cet, bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ tathāpi tatprātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmmakamavaśyābhyupagantavyam| tadyadi prāgapi, prāgapi kāryyaprasaṅgaḥ| atha paścādeva na tadā śthirobhāvaḥ||



na ca kāryyaṃ sahakāriṇo'pekṣata iti yuktaṃ| tasyāsattvāt| hetuśca sannapi yadi svakāryyannakaroti tadā tatkāryyameva tanna syāt, svātantryāt| yaccoktaṃ| yo'hyuttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ| na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti| tadasaṅgataṃ| sthirasvabhāvatve bhāvasyottarakālamevedaṃ kāryyannapūrvvakālamiti kuta etat| tadabhāvācca kāraṇamapyuttarakāryyakaraṇasvabhāvamityapi kutaḥ| kiṃ kurmma uttarakālameva tasya janmeti cet| sthiratve tadanupapadyamānamasthiratāmādiśatu| śthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryyaṃ karotīti cet| na| pramāṇavādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti| nāpyakramikāryyakāritvasambhavaḥ| dvitīye'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryyakaraṇaprasaṅgāt| kāryye niṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṃ niṣpādayediti cet| na| sāmagrīsambhavāsambhavayorapi sadyaḥ kriyākārakasvarūpasambhave janakatvamavāryyamiti prāgeva pratipādanāt| kāryyasya hi niṣpāditatvāt punaḥ karttumaśakyatvameva kāraṇamasamarthamāvedayati| tadayamakṣaṇike kramākramikāryyakāritvābhāvo na sidvaḥ| na ca kramākramābhyāmaparaprakārasambhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt| prakārāntaraśaṅkāyāṃ tasyāpi dṛśyādṛśyatvaprakāradvayadūṣaṇe'pi svapakṣepyanāśvāsaprasaṅgāt| tasmādanyo'nyavyavacchedasthitayornāparaḥ prakāraḥ sambhavati| svarūpāpraviṣṭasya vastuno'vastunovā'nyatvāt| prakārā ntarasyāpi kramasvarūpāpraviṣṭatvāt| tathātīndriyasya sahakāriṇo'dṛśyatvepyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣādeva sidhyati| evaṃ kramākramābhyāmarthakriyākāritvaṃ byāptamiti kramākramayoranyo'nyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ| ata evaitayorvinivṛttau nivartteta|



trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsidvidoṣaparihārato nirastaṃ| dvitīyañcāsaṅgataṃ vikalpajñānena vyatirekasya pratītatvāt| nahyabhāvaḥ kaścit vigrahavān yaḥ sākṣātkarttavyo'pi tu vikalpādeva vyavaharttavyaḥ| na hyabhāvasya vikalpādanyāpratipattirapratipattirvā sarvvathobhayathāpi tadvyavahārahāniprasaṅgāt| evaṃ vaidharmmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratītiḥ| tṛtīyamapi dūṣaṇamasaṅgataṃ| vyāpakānupalambhe nirddoṣatvasya kṣaṇikatvena vyāpteravyāhatatvāt|



tadayaṃ vyāpakānupalambho'kṣaṇikasyāsattvaṃ, sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiñca sādhayatyekavyāpārātmakatvāt iti sthitaṃ|



nanu vyāpakānupalabdhiriti yadyanupalabdhimātrantadā na tasya sādhyabudvijanakatvamavastutvāt| na cānyopalabdhirvyāpakānupalabdhirabhidhātuṃ śakyā bhūtalādivat anyasya kasyacidanupalabdheriti cet tadasaṅgataṃ| dharmmyupalabdherevānyatrāpyanupalabdhitayā vyavasthāpanāt| yathā neha śiṃśapā vṛkṣābhāvādityatra vṛkṣāpekṣayā kevalapradeśasya dharmmiṇa upalabdhirdṛśyānupalabdhiḥ| śiṃśapāpekṣayā ca kevalapradeśasya dharmmiṇa upalabdhireva śiṃśapābhāvopalabdhiriti svabhāvahetuparyyavasāyivyāpāro vyāpakānupalambhaḥ| tathā hi nityasya dharmmiṇo vikalpabudvyadhyavasi tasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇameva kramikāritvā kramikāritvānupalambha arthakriyāpekṣayā ca| kevalapratītirevārthakriyāviyogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ|



adhyavasāyāpekṣayā ca vāhye'kṣaṇike'vastuni vyāpakābhāvāt vyāpyābhāvasidvivyavahāraḥ| adhyavasāyaśca samanantarapratyayavalāyātākāraviśeṣayogādagṛhīte'pi pravarttanaśaktirvodvavyaḥ| īdṛśaścādhyavasāyo'rtho'smaccitrādvaitasidvau nirvvāhitaḥ| sa cāvisambādī vyavahāraḥ pariharttumaśakyaḥ; yadvyāpakaśūnyaṃ; tadvāpyaśūnyamiti| etasyaivārthasyānenāpi krameṇa pratipādanāt| ayañca nyāyo yathā vastubhūte dharmmiṇi tathā'vastubhūte'pīti ko viśeṣaḥ| tathāhyekajñānamātravikalpa eva| yathā ca, hariṇaśirasi tenaikajñānasaṃsargiśṛṅgamupalabdhaṃ| śaśaśirasyapi tena sahaikajñānasaṃsargitvasambhāvanayaiva śṛṅgaṃ niṣidhyate| tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmmiṇā sārdvaṃ ekajñānasaṃsargiṇau dṛṣṭau nitye'pi yadi bhavataḥ| nityagrāhiṇā jñānena svadharmmiṇā nityena sahaiva gṛhyeyātāmiti sambhāvanayā| ekajñānasaṃsargidvārakameva pratiṣidhyate| kathaṃ punaretannityajñāne kramākramayorasphuraṇamiti| yāvatā kramākramakroḍīkṛtameva nityaṃ vikalpayāma iti cet| ataeva vādhakāvatāro viparītarūpāropamantareṇa tasya vaiyarthyāt| kālāntareṇaikarūpatayā nityatvaṃ| kramākramau ca kṣaṇadvaye bhinnarūpatayā| tato nityatvasya kramākramikāryyaśakteśca parasparaparihārasthitalakṣaṇatayā durvvāro virodha iti kathaṃ nitye kramākramayorantarbhāvaḥ| anantarbhāvācca śuḍvanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ| tataśca pratiyogini nitye'pi kalpyamāne, ekajñānasaṃsargilakṣaṇaprāpte nityopalabdhireva nityavirudvasyānupalabhyamānasya kramākramasyānupalabdhiḥ| tataeva vārthakriyāśakteranupalabdheḥ| tasmādvyāpakavivekidharmmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ|



nanvetadavastudharmmikopayogikastvadhiṣṭhānatvāt pramāṇavyavasthāyā iti cet| kimidambastvadhiṣṭhānatvannāma| kimparamparayā'pi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvaṃ, vastubhūtadharmmiprativadvatvambā|



yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastuprativadvatvamapi na kṣīṇaṃ| na ca dvitīye'pi pakṣe doṣaḥ sambhavati| kṣaṇabhaṅgivastusādhanopāyatvādasya| na cāntimo'pi vikalpaḥ kalpyate| tasyaiva nityavikalpasya vastuno dharmmibhūtasya kramākramavadvāhyanityopādānaśūnyatvenārthakriyāvadvāhyanityopādānaśūnyatvaprasādhanāt| paryyudāsavṛttyā budvisvabhāva bhūtā kṣaṇikākāre vastubhūte dharmmiṇi prativadvatvasambhavāt|



ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ| etena yathā vṛkṣābhāvādityādyantarbhāvayituṃ śakyo na tathāyamiti trilocano'pi nirastaḥ|



na ca kramādyabhāvastrayīṃ doṣajātinnātikrāmati| abhāvadharmmatve'pyāśrayāsidvidoṣaparihārāt| yattvanena pramāṇāntarānnityānāmasattvasidvau kramādivirahasyābhāvadharmmatā na sidhyatītyuktaṃ| tadvālasyāpi durabhidhānaṃ| nityo hi dharmmī| asattvaṃ sādhyaṃ| kramikāryyakāritvākramikāryyakāritvaviraho hetuḥ| asya cābhāvadharmmatvannāma| asattvalakṣaṇasvasādhyāvinābhāvitvamucyate| tacca kramākrameṇa sattvasya vyāptisidvau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmmatvaṃ prāgeva vidhyorvyāptisādhakāt pratyakṣādanumānātmakādvā pramāṇāntarāt sidva miti netaretarāśrayatvadoṣaḥ|



na ca sattāyāmivāsattāyāmapi tulyaprasaṅgo bhinna nyāyatvāt| vastubhūtaṃ hi tatra sādhyaṃ sādhanañca| tayodharmmyaipi vastubhūta eva yujyate||



vastunastu pratyakṣānumānābhyāmeva sidviḥ| tayorabhāve niyamenāśrayāsidviriti yuktaṃ| asattāsādhane tvavastudharmmā heturavastuni vikalpamātrasidve dharmmiṇi nāśrayāsidvidoṣeṇa dūṣayituṃ śakyaḥ| tathā'kṣaṇikasya kramayogapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva|



tathā vikalpādevākṣaṇiko virodhī sidvaḥ| vikalpollikhitaścāsya svabhāvo nāpara ityapi vyavaharttavyaṃ| anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktaṃ| tat svarūpasyānullekhādityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ| asti ca| ato yathā pramāṇābhāve'pi vikalpasatvasya bandhyāsutādeḥsaundaryyādiniṣedho'nurūpaḥ, tathā vikalpopanītasyaivākṣaṇika svarūpasya tat pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt| yadi cākṣaṇikānubhavābhāvāt virodhapratiṣedhaḥ, tarhi bandhyāputrādyananubhavādeva saundaryyādiniṣedho'pi mābhūta|



nanvevaṃ virodhasyāpāramārthikatvaṃ| taddvāreṇa kṣaṇabhaṅgasidvirapyapāramārthikī syāditi cet| na hi virodhonāma vastvantaraṃ kiñcit ubhayakoṭidattapādaṃ sambadvābhidhānamiṣyate'smābhirupapadyate vā| yenaikasambandhino vastutvābhāve'paramārthikaḥ syāt| yathā tviṣyate tathā pāramārthika eva| virudvābhimatayoranyo'nyasvarūpaparihāramātraṃ virodhārthaḥ| tacca bhāvābhāvayoḥ pāramārthikameva na bhāvo'bhāvarūpamāviśati| nāpyabhāvo bhāvarūpaṃ praviśatīti yo'yamanayorasaṅkaraniyamaḥ sa eva pāramārthiko virodhaḥ| kālāntaraikarūpatayā hi nityatvaṃ| kramākramau kṣaṇadvaye'pi bhinnarūpatayā tato nityatvakramākramikāryyakārakatvayorbhāvābhāvavat virodho'styeva| nanu nityatvakramayaugapadyavattvañca virudvau vidhūya nāparo virodhonāma| kasya vāstavatvamiti cet| na| na hi dharmmāntarasya sambhavena virodhasya pāramārthikatvaṃ brūmaḥ| kintu virudvayordharmmayoḥ sadbhāve'nyathā virodhanāmadharmmāntarasambhave'pi yadi na virudvau dharmmau kva pāramārthikavirodhasadbhāvaḥ| virudvau ca dharmmau tāvataiva tāttviko virodhavyavahāraḥ| kimapareṇa pratijñāmātrasidvena virodhanāmnā vastvantareṇa| tadayaṃ pūrvvapakṣasaṃkṣepaḥ|



nityannāsti na vā pratītiviṣayastenāśrayāsidvatā

hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca|

śūnyaśca dvitayena sidhyati na vā sattāpi sattāyathā

nonityena virodhasidvirasatā śakyā kramāderapīti||



atra sidvāntasaṃkṣepaḥ|

dharmmasya kasyacivadastuni mānasidvā

bādhāvidhivyavakṛtiḥ kimihāsti no vā|

kāpyasti cet kathamiyanti na dūṣaṇāni|

nāstyeva cet svavacanapratirodhasidviriti||



tadevaṃ nityaṃ na kramikāryyakāritvākramikāryyakāritvayogiparamārthaḥ| tataśca sattāyuktamapi naiva paramārthataḥ| tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikādvinivarttamānamidaṃ sattvaṃ kṣaṇikatva eva viśrāmyante na vyāptaṃ sidhyatīti sattvāt kṣaṇabhaṅgasidviṃravirodhinī||



prakṛteḥ sarvvadharmmāṇāṃ yadvodhānmuktiriṣyate|

sa eva tīrthyanirmmāthī kṣaṇabhaṅgaḥ prasādhitaḥ||

vipakṣe vādhanādvetoḥ sādhyātmatvaṃ prasidhyati|

tat sidvau dvividhā vyāptisidviratrābhidhīyate||



iti vaidharmmyadṛṣṭānte vyatirekarūpavyāptyā kṣaṇabhaṅgasidviḥ samāptā||0||



kṛtiriyaṃ mahāpaṇḍitaratnakīrttipādānām||0||